- अनुक्रमः
- गोविन्दवैभवम्
- (१) विनयप्रस्तावना
- (२) मानसवेदना
- (३) रूपमाधुरी
- (४) मनः प्रबोधना
- (५) सौन्दर्यसुषमा
- (६) आशंसा
- (७)
- (८) जीवन संध्या
- (९) मनः प्रमोदः
- (१०) सान्तवना
- (११) प्रार्थना
- (३) भगवान् हयग्रीवः
- (१३) श्री धन्वन्तरिः
- (१७) द्वादशमासाः
- (२०) नवधा भक्तिः
- (२१) विश्वात्मा
- (२२) श्यामघनप्रार्थना
- (२३) संसाराद् वैराग्यम्
- (२४) शनैशनैर्भगवति रतिः
- भगवतः कारूण्यप्रार्थना (२५)
- (२७) शङ्करात्कारुण्यप्रार्थना
- चरणम्(२९)
- (३०) आम्बेरे विराजमाना शिलामयी
- (३१) अन्तसमये भगवत: प्रार्थना
- (३२) शान्तरसः
- (३५) वर्तमाना स्त्रीशिक्षा
- (३६) श्रीमहालक्ष्मीः
- सवैयास्तबकः(३७)
- (३८) अश्वघाटी
- (३९) नारायणनर्कूटम्
- (४०) चतुष्पदीचयनम्
- (४१) कुण्डलिया खण्डः
- (४२) षट्पद (छप्पय)- पटलम्
- (४३) बरवै - विलासः
- (४४) दोहा संदोह-
- (४५) सौरठासमुदयः
- (४५) अमृतध्वनिः
- (४६) हरिगीतिकादिछन्द: संदर्भ:
- (४८) दर्पान्धीकृतचेतसोऽखिलजगज्जङ्घालदुस्साहसा:
- (४९) उपसंहारः